Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.325
Previous
Next
Original
प्रवर्तेताथ सिद्ध्यर्थं बाह्यतश्श्राद्धकर्मणि ।
मन्त्रेशवह्निविप्राणां सन्निधाने यथाक्रमम् ॥ ३२८ ॥
Previous Verse
Next Verse