Śrīkoṣa
Chapter 27

Verse 27.328

करणेन बलाद्यं हि भोगजालं त्रिलक्षणम् ।
एवमभ्यर्थयित्वा च ह्यभिसन्धाय चेतसा ॥ ३३१ ॥