Śrīkoṣa
Chapter 4

Verse 4.71

शक्यन्ते हारमु (हारमुद्गौसुम्) * * * * न यात्युन्मूलता यथा ।
त्रिचतुःपञ्चहस्ताद्वा प्रमाणं चतुरङ्कणम् ॥ ७२ ॥