Śrīkoṣa
Chapter 27

Verse 27.335

एवं यदबृहद्रूपं पाणौ कृत्वा तु पात्रगम् ।
तथा चाविद्यमानं यन्मनसा वाद्य धारणा ॥ ३३८ ॥