Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.337
Previous
Next
Original
ॐ (क्, ख्, ग्, घ्: ॐ त्वमस्मत्) नमोऽस्मत्पितृगणात् प्रीतो भव जगन्मय ।
तेषामस्त्विदमक्षय्यं यत् कृतं च त्वयाऽत्मसात् ॥ ३४० ॥
Previous Verse
Next Verse