Śrīkoṣa
Chapter 27

Verse 27.339

बहिर्हृत्कमलोद्देशे स्मरेत् पितृगणं क्रमात् ।
अथान्तर्माननिष्ठं तु ह्यर्घ्याद्यैः भोगसञ्चयैः (क्, ख्: भोगसङ्क्षयम्) ॥ ३४२ ॥