Śrīkoṣa
Chapter 1

Verse 1.26

प्रोत्तारयति वै सम्यगुपकारेण वै विना ।
कृपया परयाऽविष्टो यो विद्वान् स गुरुस्स्मृतः ॥ २७ ॥