Śrīkoṣa
Chapter 27

Verse 27.347

क्रमात् कुशानामूर्ध्वे तु यथास्थानविभागशः ।
संसिच्य प्रणवेनाथ सतिलेन तु वारिणा ॥ ३५० ॥