Śrīkoṣa
Chapter 27

Verse 27.353

सावशेषं तथाऽन्येषां हस्तेऽर्घ्यं प्रतिपाद्य च ।
कुर्यात् सार्घ्योदकानां च सुमर्यादासु (क्, ख्: सुमध्याचासु) चान्तरे ॥ ३५६ ॥