Śrīkoṣa
Chapter 27

Verse 27.357

संविभज्य पितृव्यूहं तत्रोङ्कारेण भावयेत् ।
विमलाम्बरसंस्थं तु यथा नक्सत्रसञ्चयम् ॥ ३६० ॥