Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.358
Previous
Next
Original
तथा कमलसम्भूत तस्मिन् पात्रान्तरे स्थिते (ग्, घ्: स्थिरे) ।
अपावन्यच्युताकाशे (ग्, घ्: अपापान्यच्युताकेश) ह्लादवृत्तौ विभावयेत् ॥ ३६१ ॥
Previous Verse
Next Verse