Śrīkoṣa
Chapter 27

Verse 27.360

मधुलिप्ते कुशाकाण्डे तत्र द्वे सलिले न्यसेत् ।
स्थगयित्वा परेणैव पात्रेण च कजेन तु ॥ ३६३ ॥