Śrīkoṣa
Chapter 27

Verse 27.365

तिलोदकेन सम्पूर्य अर्घ्यपात्रात् कराञ्जलिम् ।
धारां (क्, ख्: धारासन्दवद्द) सन्तानवद्दद्यात् क्रमात्तद्वै पठन् द्विज ॥ ३६८ ॥