Śrīkoṣa
Chapter 27

Verse 27.376

आदायाथ कराभ्यां तु प्राक्तिलं मधुसम्प्लुतम् ।
आपूर्यापूर्य चैकस्य श्रद्धया परया द्विज ॥ ३७९ ॥