Śrīkoṣa
Chapter 4

Verse 4.76

बन्धश्च सदृशं दद्यात् पात्रैश्चायसनिर्मितैः ।
शङ्कुभिश्शृङ्खलाद्यैश्च बहुभिस्स्याद्यथाऽचलम् ॥ ७७ ॥