Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.382
Previous
Next
Original
शिरोमाल्यानि शुभ्राणि ततः कण्ठस्रजानि च ।
दिव्यगन्धं (क्, ख्: द्रव्यगन्धं * * * क्षोदम्) ततः क्षोदं मूर्ध्नि कर्पूरमिश्रितम् ॥ ३८५ ॥
Previous Verse
Next Verse