Śrīkoṣa
Chapter 27

Verse 27.384

सुगन्धधूपपूतेन ततस्तान् धूपयेत् क्रमात् ।
सुप्रकाशेन दीपेन पूजनीया महामते ॥ ३८७ ॥