Chapter 27
Verse 27.385
उपानहौ * * * * तेषां (क्, ख्: पानदेह * * * * सुस्नेहात्; ग्, घ्: उपान होऽथ सुस्तेषाम्) छत्त्राणि विविधानि च ।
पादुकाः (क्: पादुकाः * * *; ख्: पादुकाः इत्येतदर्धमारभ्य भक्ष्यैः इति पर्यन्तं अर्धानामष्टकं लुप्तम्) पादपीठानि आसनानि च तानि च ॥ ३८८ ॥