Śrīkoṣa
Chapter 27

Verse 27.386

शयनानि विचित्राणि शिबिकाश्वादि चैव हि ।
कल्पनीयानि सर्वेषां (क्, ख्: संश्लेषाम्) कृत्वा तद्रजतादि च ॥ ३८९ ॥