Śrīkoṣa
Chapter 27

Verse 27.389

मधुपर्केण चान्नेन श्रद्धया विविधेन च ।
भक्षैस्सफलमूलैस्तु पावनैः पानकैस्ततः ॥ ३९२ ॥