Śrīkoṣa
Chapter 4

Verse 4.77

तुलामूलप्रदेशेऽथ भिन्नादुपरि पौष्कर ।
इष्टकाभिस्सुधालेपैः कुर्याच्छीर्षगणं (क्: कुर्यादृषिगणम्) महत् ॥ ७८ ॥