Śrīkoṣa
Chapter 27

Verse 27.391

प्रीतयेऽखिलविप्राणां समं कृत्वा निवेद्य च ।
प्राग्वदर्घ्योदकं पाणौ दद्यात् सम्प्राशनाय च ॥ ३९४ ॥