Śrīkoṣa
Chapter 27

Verse 27.393

कलां वै तुष्टये तेषां सुखबोधमहाफलम् ।
तपाधिकं ? (ग्, घ्: तयादिकम्) धर्मशास्त्रं मोक्षशास्त्र मथोत्तमम् (क्, ख्: मथोत्तरम्) ॥ ३९६ ॥