Śrīkoṣa
Chapter 27

Verse 27.396

पिण्डदानावशिष्टेन अन्नेन सह वारिणा ।
मधुपर्कतिलक्षीरैराज्यसव्यञ्जनेन च ॥ ३९९ ॥