Śrīkoṣa
Chapter 27

Verse 27.397

कराञ्जलिं च सम्पूर्य क्षिपेत् पिण्डं ततो बहिः ।
द्विजानामग्रतश्चाप्रि सह चोदकधारया ॥ ४०० ॥