Śrīkoṣa
Chapter 4

Verse 4.78

अथ चन्द्रसमाकारमथवाऽङ्कल सारवत् ? (क्: सारयत्) ।
क्रममाणविलाकाशं ? तदूर्ध्वे खं विराङ्गणम् ॥ ७९ ॥