Śrīkoṣa
Chapter 27

Verse 27.403

द्विजनां चोदनं कुर्याद् भुक्तशेषस्य साम्प्रतम् ।
उच्यतां विनियोगं भोः प्रब्रूयुस्ते ह्यनाकुलाः ॥ ४०६ ॥