Śrīkoṣa
Chapter 27

Verse 27.404

उद्धृतं त्वस्मदीयं वै भाण्डस्थं विभवेच्छया ।
अथ पैतामहीयं यत् पूजितं चान्नगोलकम् ॥ ४०७ ॥