Śrīkoṣa
Chapter 27

Verse 27.406

ध्यात्वाऽमृतपुटान्तस्थममृतांशुसमं हृदा ।
कृत्वा द्विषट्कजप्तं तु प्रणताया द्विजेच्छया ॥ ४०९ ॥