Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.408
Previous
Next
Original
अंषट् ? (क्, ख्: * * * भोजन) भोजनपात्राणां कृत्वा प्राग्ज्वलनं ततः ।
तत्र वा भगवत्यग्रे सतिलं चोदकालकम् (ग्, घ्: चोदकालुकम्) ॥ ४११ ॥
Previous Verse
Next Verse