Śrīkoṣa
Chapter 27

Verse 27.408

अंषट् ? (क्, ख्: * * * भोजन) भोजनपात्राणां कृत्वा प्राग्ज्वलनं ततः ।
तत्र वा भगवत्यग्रे सतिलं चोदकालकम् (ग्, घ्: चोदकालुकम्) ॥ ४११ ॥