Śrīkoṣa
Chapter 27

Verse 27.409

सहिरण्यं क्रमाद्दद्यात् पितृभ्यः प्रीणनाय च ।
रक्षयेच्च सृगालेभ्यस्साम्प्रतं कमलोद्भव ॥ ४१२ ॥