Śrīkoṣa
Chapter 27

Verse 27.410

पितृकर्मणि मात्रेऽस्मिन् (ग्, घ्: मात्रेण) सम्यक् स्थानक्रियात्मके (क्, ख्: स्थान * * * क्रियाय च) ।
क्रियान्नैः (क्, ख्: यान्नैः पाणि * * * निर्वर्त्या) प्रापणी पैण्डी निर्वर्त्या भोजनादनु ॥ ४१३ ॥