Śrīkoṣa
Chapter 27

Verse 27.413

तत्पात्रं (क्, ख्: तत्पात्रे गगनोद्धेशे * * * षडङ्गुलात्) गगनोद्देशे तद्दूरे (च) द्विषडङ्गुलात् ।
द्वादशान्तं हि तत्पित्र्यं पात्रादैक्यं यथाक्रमम् ॥ ४१६ ॥