Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.414
Previous
Next
Original
सम्पश्येत्तांश्च (संविशोक्तांश्च; क्, ख्: संवि ? मन्त्रेण * * *) मन्त्रेशान् ध्यायेद् ध्यानधिया पितॄन् ।
पातं (घ्: पातङ्गीसाबलं यद्वत्) हि साबलं तद्वन्निशि दीप्तानलाचलं ॥ ४१७ ॥
Previous Verse
Next Verse