Śrīkoṣa
Chapter 27

Verse 27.415

एवमेकत्वमापन्ना ? मन्त्रेण (क्, ख्: मन्त्रेण …) तेन ते (ताः) ।
शशाङ्कशतसङ्काशमथ मन्त्रेश्वरं हरिम् ॥ ४१८ ॥