Śrīkoṣa
Chapter 27

Verse 27.418

जलायैव च निक्षिप्य प्राग्दत्तं सह वारिणा ।
क्षान्तानलगतं देवं समासाद्यार्चनालयम् ॥ ४२१ ॥