Śrīkoṣa
Chapter 27

Verse 27.420

बान्धवैस्सह मन्त्रेशं ध्यायन् हृत्पुष्करोदरे ।
यतवागमृतप्रख्यैर्ग्रासैस्तदनु पौष्कर ॥ ४२३ ॥