Śrīkoṣa
Chapter 27

Verse 27.421

निरुच्छिष्टे तु भूभागे कृते सङ्क्षालने ततः ।
सोदनं व्यञ्जनीयं यद्दुःखा * * * * * * * * (क्, ख्: यदुःखा * * *; ख्: दुःखाम्बुध * * * ?; ग्, घ्: दुःखापूतं च पाणिना) ॥ ४२४ ॥