Śrīkoṣa
Chapter 27

Verse 27.422

तमाहृत्यापरस्मिन् वै पात्रे दर्भतिलान्विते ।
क्षिपेद्दीपद्वितीयं (क्, ख्: क्षि * * * र्वैदक्षि) तद्बहिर्वै दक्षिणेन च ॥ ४२५ ॥