Śrīkoṣa
Chapter 27

Verse 27.424

इत्येवं विधिना श्राद्धं पितॄणां विहितं द्विज ।
संसारदुःखशमनमचिरादपवर्गदम् ॥ ४२७ ॥