Śrīkoṣa
Chapter 27

Verse 27.426

लोकधर्मस्थिता सा सम्पूरणे याति (क्, ख्: सपूरणे सति) वासनाम् ।
तस्माच्चित्तप्रसादं (ग्, घ्: यस्माच्चित्त) वै जायते येन कर्मणा ॥ ४२९ ॥