Śrīkoṣa
Chapter 27

Verse 27.429

तच्चापि द्विगुणं विद्धि (क्, ख्: तच्चापि द्विविधं सिद्धि) द्विविधं (प्रथमम्) कमलोद्भव ।
सा दीक्षितानां (क्, ख्: सुरक्षितानाम्) सर्वेषां मुक्तानाममृतादिकैः (ग्, घ्: मुक्तानां मृतकादिकैः) ॥ ४३२ ॥