Śrīkoṣa
Chapter 27

Verse 27.433

ज्वलदव्यक्तबीजान्तं निविष्टं (क्, ख्: * * * * विष्टरं वर्तते मृतम्) वर्तते ततः ।
सौम्यवृत्तिससूक्ष्मश्च (ग्, घ्: ऊर्ध्ववृत्ति) प्राणशक्तिपरश्चसन् (क्, ख्: शक्तिपरःश्वसन्) ॥ ४३६ ॥