Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.433
Previous
Next
Original
ज्वलदव्यक्तबीजान्तं निविष्टं (क्, ख्: * * * * विष्टरं वर्तते मृतम्) वर्तते ततः ।
सौम्यवृत्तिससूक्ष्मश्च (ग्, घ्: ऊर्ध्ववृत्ति) प्राणशक्तिपरश्चसन् (क्, ख्: शक्तिपरःश्वसन्) ॥ ४३६ ॥
Previous Verse
Next Verse