Śrīkoṣa
Chapter 27

Verse 27.434

तद्दशांशं हि वै कालं बाह्यं च दिनलक्षणम् ।
समाश्रित्य क्रमेणैव कर्ता (क्, ख्: कर्ता * * * नात्) तदनुकल्पवान् ॥ ४३७ ॥