Śrīkoṣa
Chapter 27

Verse 27.439

बुद्धितत्वान्धकारं तु व्यञ्जनीयं यथाक्रमम् ।
प्राक् संवत्सरे बुद्धिं द्वितीयेन ततो द्विज ॥ ४४२ ॥