Śrīkoṣa
Chapter 4

Verse 4.82

निर्गतं च तुलान्तं यत् तच्छिरोपरि विन्यसेत् ।
तुलया सह तद्बाहुं प्रायश्शस्त्रेण बन्धयेत् ॥ ८३ ॥