Śrīkoṣa
Chapter 27

Verse 27.441

मासानां पञ्चकेनैव क्ष्मान्तं वै भूतपञ्चकम् (ग्, घ्: भूतपञ्चमम्) ।
ततस्सचेले सम्पन्ने (स्ना) स्थाने भुक्तोज्झितं (ग्, घ्: भुक्तोज्झिते) तथा ॥ ४४४ ॥