Śrīkoṣa
Chapter 27

Verse 27.443

समाचम्य हृदा न्यस्य मूलं पाणितले ततः ।
आमूर्धयाथ ? (ग्, घ्: आमूर्ध्नया तथैनैव) तेनैव सकलीकृत्य विग्रहम् ॥ ४४६ ॥