Śrīkoṣa
Chapter 27

Verse 27.446

शुद्धये शुभशान्त्यर्थं जपेदष्टाधिकं (ग्, घ्: धिकं शुभम्) शतम् ।
स्वमन्त्रादस्त्रमन्त्रं (क्, ख्: स्वमन्त्रपा * * * द्वादशाक्षरम्) वा सामान्यं द्वादशाक्षरम् ॥ ४४९ ॥