Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 27
Verse 27.447
Previous
Next
Original
नवात्मबीजसङ्घातमेकं वा भावनावशात् ।
प्रवर्तेताथ (ग्, घ्: प्रवर्ते काय) विधिवत् पूर्वोद्दिष्टे तु कर्मणि ॥ ४५० ॥
Previous Verse
Next Verse